!! श्री कालभैरवाष्टकम् !!
देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्।
नारदादियोगिवृन्दवन्दितं दिगम्बरं
काशिकापुराधिनाथकालभैरवं भजे॥1॥
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
नितान्तभक्तवत्सलं समस्तलोकपालकम्।
निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिकापुराधिनाथकालभैरवं भजे॥2॥
भानुकोटिभास्वरं भवाब्धितारकं परं
नीलकण्ठनीप्सितार्थदायकं त्रिलोचनम्।
कालकालमम्बुजाक्षकन्धराहरं शिवं
काशिकापुराधिनाथकालभैरवं भजे॥3॥
शूलटङ्कपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम्।
भीमवक्रिमभ्रुवं विचित्रताण्डवप्रियं
काशिकापुराधिनाथकालभैरवं भजे॥4॥
रत्नपादुकाप्रभाविरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरञ्जनम्।
मृत्युदर्पनाशनं करालं दंष्ट्रभीषणं
काशिकापुराधिनाथकालभैरवं भजे॥5॥
धर्मसेतुपालनमधर्ममार्गनाशनं
कर्मपाशमोचनं सुकर्मदायकं प्रभुम्।
सुवर्णवर्णकेशपाशशोभिताङ्गनिर्मलं
काशिकापुराधिनाथकालभैरवं भजे॥6॥
अट्टहासभिन्नपद्द्मजाण्डकोटिसन्ततिं
दृष्टिपातनष्टपापजालमुग्रशासनम्।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथकालभैरवं भजे॥7॥
भूतसङ्घनायकं विशालकीर्तिदायकं
काशिवासकोकपुण्यपापशोधनप्रभुम्।
नीतिमार्गकोविदं पुरातनं जगत्प्रभुं
काशिकापुराधिनाथकालभैरवं भजे॥8॥
॥ फलश्रुतिः ॥
कालभैरवाष्टकं पठन्ति ये मनोहरं
ज्ञानमुक्तिसाधनं पवित्रपुण्यवर्धनम्।
शोकमोहदैन्यलोभकोपतापनाशनं
ते प्रयान्ति कालभैरवादि सेवितं प्रभुं हरम्॥9॥
॥ इति शिवरहस्यान्तर्गते कालभैरवाष्टकं सम्पूर्णम् ॥